Declension table of niviṣṭa

Deva

NeuterSingularDualPlural
Nominativeniviṣṭam niviṣṭe niviṣṭāni
Vocativeniviṣṭa niviṣṭe niviṣṭāni
Accusativeniviṣṭam niviṣṭe niviṣṭāni
Instrumentalniviṣṭena niviṣṭābhyām niviṣṭaiḥ
Dativeniviṣṭāya niviṣṭābhyām niviṣṭebhyaḥ
Ablativeniviṣṭāt niviṣṭābhyām niviṣṭebhyaḥ
Genitiveniviṣṭasya niviṣṭayoḥ niviṣṭānām
Locativeniviṣṭe niviṣṭayoḥ niviṣṭeṣu

Compound niviṣṭa -

Adverb -niviṣṭam -niviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria