Declension table of niviṣṭa

Deva

MasculineSingularDualPlural
Nominativeniviṣṭaḥ niviṣṭau niviṣṭāḥ
Vocativeniviṣṭa niviṣṭau niviṣṭāḥ
Accusativeniviṣṭam niviṣṭau niviṣṭān
Instrumentalniviṣṭena niviṣṭābhyām niviṣṭaiḥ niviṣṭebhiḥ
Dativeniviṣṭāya niviṣṭābhyām niviṣṭebhyaḥ
Ablativeniviṣṭāt niviṣṭābhyām niviṣṭebhyaḥ
Genitiveniviṣṭasya niviṣṭayoḥ niviṣṭānām
Locativeniviṣṭe niviṣṭayoḥ niviṣṭeṣu

Compound niviṣṭa -

Adverb -niviṣṭam -niviṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria