Declension table of ?niveśayitavya

Deva

MasculineSingularDualPlural
Nominativeniveśayitavyaḥ niveśayitavyau niveśayitavyāḥ
Vocativeniveśayitavya niveśayitavyau niveśayitavyāḥ
Accusativeniveśayitavyam niveśayitavyau niveśayitavyān
Instrumentalniveśayitavyena niveśayitavyābhyām niveśayitavyaiḥ niveśayitavyebhiḥ
Dativeniveśayitavyāya niveśayitavyābhyām niveśayitavyebhyaḥ
Ablativeniveśayitavyāt niveśayitavyābhyām niveśayitavyebhyaḥ
Genitiveniveśayitavyasya niveśayitavyayoḥ niveśayitavyānām
Locativeniveśayitavye niveśayitavyayoḥ niveśayitavyeṣu

Compound niveśayitavya -

Adverb -niveśayitavyam -niveśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria