सुबन्तावली ?निवेशयितव्य

Roma

पुमान्एकद्विबहु
प्रथमानिवेशयितव्यः निवेशयितव्यौ निवेशयितव्याः
सम्बोधनम्निवेशयितव्य निवेशयितव्यौ निवेशयितव्याः
द्वितीयानिवेशयितव्यम् निवेशयितव्यौ निवेशयितव्यान्
तृतीयानिवेशयितव्येन निवेशयितव्याभ्याम् निवेशयितव्यैः निवेशयितव्येभिः
चतुर्थीनिवेशयितव्याय निवेशयितव्याभ्याम् निवेशयितव्येभ्यः
पञ्चमीनिवेशयितव्यात् निवेशयितव्याभ्याम् निवेशयितव्येभ्यः
षष्ठीनिवेशयितव्यस्य निवेशयितव्ययोः निवेशयितव्यानाम्
सप्तमीनिवेशयितव्ये निवेशयितव्ययोः निवेशयितव्येषु

समास निवेशयितव्य

अव्यय ॰निवेशयितव्यम् ॰निवेशयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria