Declension table of niveśana

Deva

MasculineSingularDualPlural
Nominativeniveśanaḥ niveśanau niveśanāḥ
Vocativeniveśana niveśanau niveśanāḥ
Accusativeniveśanam niveśanau niveśanān
Instrumentalniveśanena niveśanābhyām niveśanaiḥ niveśanebhiḥ
Dativeniveśanāya niveśanābhyām niveśanebhyaḥ
Ablativeniveśanāt niveśanābhyām niveśanebhyaḥ
Genitiveniveśanasya niveśanayoḥ niveśanānām
Locativeniveśane niveśanayoḥ niveśaneṣu

Compound niveśana -

Adverb -niveśanam -niveśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria