Declension table of nivedya

Deva

NeuterSingularDualPlural
Nominativenivedyam nivedye nivedyāni
Vocativenivedya nivedye nivedyāni
Accusativenivedyam nivedye nivedyāni
Instrumentalnivedyena nivedyābhyām nivedyaiḥ
Dativenivedyāya nivedyābhyām nivedyebhyaḥ
Ablativenivedyāt nivedyābhyām nivedyebhyaḥ
Genitivenivedyasya nivedyayoḥ nivedyānām
Locativenivedye nivedyayoḥ nivedyeṣu

Compound nivedya -

Adverb -nivedyam -nivedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria