Declension table of nivedita

Deva

MasculineSingularDualPlural
Nominativeniveditaḥ niveditau niveditāḥ
Vocativenivedita niveditau niveditāḥ
Accusativeniveditam niveditau niveditān
Instrumentalniveditena niveditābhyām niveditaiḥ
Dativeniveditāya niveditābhyām niveditebhyaḥ
Ablativeniveditāt niveditābhyām niveditebhyaḥ
Genitiveniveditasya niveditayoḥ niveditānām
Locativenivedite niveditayoḥ nivediteṣu

Compound nivedita -

Adverb -niveditam -niveditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria