Declension table of nivedanā

Deva

FeminineSingularDualPlural
Nominativenivedanā nivedane nivedanāḥ
Vocativenivedane nivedane nivedanāḥ
Accusativenivedanām nivedane nivedanāḥ
Instrumentalnivedanayā nivedanābhyām nivedanābhiḥ
Dativenivedanāyai nivedanābhyām nivedanābhyaḥ
Ablativenivedanāyāḥ nivedanābhyām nivedanābhyaḥ
Genitivenivedanāyāḥ nivedanayoḥ nivedanānām
Locativenivedanāyām nivedanayoḥ nivedanāsu

Adverb -nivedanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria