Declension table of ?nivedaka

Deva

MasculineSingularDualPlural
Nominativenivedakaḥ nivedakau nivedakāḥ
Vocativenivedaka nivedakau nivedakāḥ
Accusativenivedakam nivedakau nivedakān
Instrumentalnivedakena nivedakābhyām nivedakaiḥ nivedakebhiḥ
Dativenivedakāya nivedakābhyām nivedakebhyaḥ
Ablativenivedakāt nivedakābhyām nivedakebhyaḥ
Genitivenivedakasya nivedakayoḥ nivedakānām
Locativenivedake nivedakayoḥ nivedakeṣu

Compound nivedaka -

Adverb -nivedakam -nivedakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria