Declension table of nivartana

Deva

NeuterSingularDualPlural
Nominativenivartanam nivartane nivartanāni
Vocativenivartana nivartane nivartanāni
Accusativenivartanam nivartane nivartanāni
Instrumentalnivartanena nivartanābhyām nivartanaiḥ
Dativenivartanāya nivartanābhyām nivartanebhyaḥ
Ablativenivartanāt nivartanābhyām nivartanebhyaḥ
Genitivenivartanasya nivartanayoḥ nivartanānām
Locativenivartane nivartanayoḥ nivartaneṣu

Compound nivartana -

Adverb -nivartanam -nivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria