Declension table of nivartana

Deva

MasculineSingularDualPlural
Nominativenivartanaḥ nivartanau nivartanāḥ
Vocativenivartana nivartanau nivartanāḥ
Accusativenivartanam nivartanau nivartanān
Instrumentalnivartanena nivartanābhyām nivartanaiḥ nivartanebhiḥ
Dativenivartanāya nivartanābhyām nivartanebhyaḥ
Ablativenivartanāt nivartanābhyām nivartanebhyaḥ
Genitivenivartanasya nivartanayoḥ nivartanānām
Locativenivartane nivartanayoḥ nivartaneṣu

Compound nivartana -

Adverb -nivartanam -nivartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria