Declension table of nivartaka

Deva

NeuterSingularDualPlural
Nominativenivartakam nivartake nivartakāni
Vocativenivartaka nivartake nivartakāni
Accusativenivartakam nivartake nivartakāni
Instrumentalnivartakena nivartakābhyām nivartakaiḥ
Dativenivartakāya nivartakābhyām nivartakebhyaḥ
Ablativenivartakāt nivartakābhyām nivartakebhyaḥ
Genitivenivartakasya nivartakayoḥ nivartakānām
Locativenivartake nivartakayoḥ nivartakeṣu

Compound nivartaka -

Adverb -nivartakam -nivartakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria