Declension table of nivāta

Deva

MasculineSingularDualPlural
Nominativenivātaḥ nivātau nivātāḥ
Vocativenivāta nivātau nivātāḥ
Accusativenivātam nivātau nivātān
Instrumentalnivātena nivātābhyām nivātaiḥ
Dativenivātāya nivātābhyām nivātebhyaḥ
Ablativenivātāt nivātābhyām nivātebhyaḥ
Genitivenivātasya nivātayoḥ nivātānām
Locativenivāte nivātayoḥ nivāteṣu

Compound nivāta -

Adverb -nivātam -nivātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria