Declension table of nivāsin

Deva

NeuterSingularDualPlural
Nominativenivāsi nivāsinī nivāsīni
Vocativenivāsin nivāsi nivāsinī nivāsīni
Accusativenivāsi nivāsinī nivāsīni
Instrumentalnivāsinā nivāsibhyām nivāsibhiḥ
Dativenivāsine nivāsibhyām nivāsibhyaḥ
Ablativenivāsinaḥ nivāsibhyām nivāsibhyaḥ
Genitivenivāsinaḥ nivāsinoḥ nivāsinām
Locativenivāsini nivāsinoḥ nivāsiṣu

Compound nivāsi -

Adverb -nivāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria