Declension table of nivārita

Deva

MasculineSingularDualPlural
Nominativenivāritaḥ nivāritau nivāritāḥ
Vocativenivārita nivāritau nivāritāḥ
Accusativenivāritam nivāritau nivāritān
Instrumentalnivāritena nivāritābhyām nivāritaiḥ nivāritebhiḥ
Dativenivāritāya nivāritābhyām nivāritebhyaḥ
Ablativenivāritāt nivāritābhyām nivāritebhyaḥ
Genitivenivāritasya nivāritayoḥ nivāritānām
Locativenivārite nivāritayoḥ nivāriteṣu

Compound nivārita -

Adverb -nivāritam -nivāritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria