Declension table of nivāraka

Deva

MasculineSingularDualPlural
Nominativenivārakaḥ nivārakau nivārakāḥ
Vocativenivāraka nivārakau nivārakāḥ
Accusativenivārakam nivārakau nivārakān
Instrumentalnivārakeṇa nivārakābhyām nivārakaiḥ
Dativenivārakāya nivārakābhyām nivārakebhyaḥ
Ablativenivārakāt nivārakābhyām nivārakebhyaḥ
Genitivenivārakasya nivārakayoḥ nivārakāṇām
Locativenivārake nivārakayoḥ nivārakeṣu

Compound nivāraka -

Adverb -nivārakam -nivārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria