Declension table of nivāraṇa

Deva

MasculineSingularDualPlural
Nominativenivāraṇaḥ nivāraṇau nivāraṇāḥ
Vocativenivāraṇa nivāraṇau nivāraṇāḥ
Accusativenivāraṇam nivāraṇau nivāraṇān
Instrumentalnivāraṇena nivāraṇābhyām nivāraṇaiḥ nivāraṇebhiḥ
Dativenivāraṇāya nivāraṇābhyām nivāraṇebhyaḥ
Ablativenivāraṇāt nivāraṇābhyām nivāraṇebhyaḥ
Genitivenivāraṇasya nivāraṇayoḥ nivāraṇānām
Locativenivāraṇe nivāraṇayoḥ nivāraṇeṣu

Compound nivāraṇa -

Adverb -nivāraṇam -nivāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria