Declension table of nivāpa

Deva

MasculineSingularDualPlural
Nominativenivāpaḥ nivāpau nivāpāḥ
Vocativenivāpa nivāpau nivāpāḥ
Accusativenivāpam nivāpau nivāpān
Instrumentalnivāpena nivāpābhyām nivāpaiḥ
Dativenivāpāya nivāpābhyām nivāpebhyaḥ
Ablativenivāpāt nivāpābhyām nivāpebhyaḥ
Genitivenivāpasya nivāpayoḥ nivāpānām
Locativenivāpe nivāpayoḥ nivāpeṣu

Compound nivāpa -

Adverb -nivāpam -nivāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria