Declension table of ?nityapramuditā

Deva

FeminineSingularDualPlural
Nominativenityapramuditā nityapramudite nityapramuditāḥ
Vocativenityapramudite nityapramudite nityapramuditāḥ
Accusativenityapramuditām nityapramudite nityapramuditāḥ
Instrumentalnityapramuditayā nityapramuditābhyām nityapramuditābhiḥ
Dativenityapramuditāyai nityapramuditābhyām nityapramuditābhyaḥ
Ablativenityapramuditāyāḥ nityapramuditābhyām nityapramuditābhyaḥ
Genitivenityapramuditāyāḥ nityapramuditayoḥ nityapramuditānām
Locativenityapramuditāyām nityapramuditayoḥ nityapramuditāsu

Adverb -nityapramuditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria