सुबन्तावली ?नित्यप्रमुदिता

Roma

स्त्रीएकद्विबहु
प्रथमानित्यप्रमुदिता नित्यप्रमुदिते नित्यप्रमुदिताः
सम्बोधनम्नित्यप्रमुदिते नित्यप्रमुदिते नित्यप्रमुदिताः
द्वितीयानित्यप्रमुदिताम् नित्यप्रमुदिते नित्यप्रमुदिताः
तृतीयानित्यप्रमुदितया नित्यप्रमुदिताभ्याम् नित्यप्रमुदिताभिः
चतुर्थीनित्यप्रमुदितायै नित्यप्रमुदिताभ्याम् नित्यप्रमुदिताभ्यः
पञ्चमीनित्यप्रमुदितायाः नित्यप्रमुदिताभ्याम् नित्यप्रमुदिताभ्यः
षष्ठीनित्यप्रमुदितायाः नित्यप्रमुदितयोः नित्यप्रमुदितानाम्
सप्तमीनित्यप्रमुदितायाम् नित्यप्रमुदितयोः नित्यप्रमुदितासु

अव्यय ॰नित्यप्रमुदितम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria