Declension table of ?nityaparīkṣaṇa

Deva

NeuterSingularDualPlural
Nominativenityaparīkṣaṇam nityaparīkṣaṇe nityaparīkṣaṇāni
Vocativenityaparīkṣaṇa nityaparīkṣaṇe nityaparīkṣaṇāni
Accusativenityaparīkṣaṇam nityaparīkṣaṇe nityaparīkṣaṇāni
Instrumentalnityaparīkṣaṇena nityaparīkṣaṇābhyām nityaparīkṣaṇaiḥ
Dativenityaparīkṣaṇāya nityaparīkṣaṇābhyām nityaparīkṣaṇebhyaḥ
Ablativenityaparīkṣaṇāt nityaparīkṣaṇābhyām nityaparīkṣaṇebhyaḥ
Genitivenityaparīkṣaṇasya nityaparīkṣaṇayoḥ nityaparīkṣaṇānām
Locativenityaparīkṣaṇe nityaparīkṣaṇayoḥ nityaparīkṣaṇeṣu

Compound nityaparīkṣaṇa -

Adverb -nityaparīkṣaṇam -nityaparīkṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria