सुबन्तावली ?नित्यपरीक्षण

Roma

नपुंसकम्एकद्विबहु
प्रथमानित्यपरीक्षणम् नित्यपरीक्षणे नित्यपरीक्षणानि
सम्बोधनम्नित्यपरीक्षण नित्यपरीक्षणे नित्यपरीक्षणानि
द्वितीयानित्यपरीक्षणम् नित्यपरीक्षणे नित्यपरीक्षणानि
तृतीयानित्यपरीक्षणेन नित्यपरीक्षणाभ्याम् नित्यपरीक्षणैः
चतुर्थीनित्यपरीक्षणाय नित्यपरीक्षणाभ्याम् नित्यपरीक्षणेभ्यः
पञ्चमीनित्यपरीक्षणात् नित्यपरीक्षणाभ्याम् नित्यपरीक्षणेभ्यः
षष्ठीनित्यपरीक्षणस्य नित्यपरीक्षणयोः नित्यपरीक्षणानाम्
सप्तमीनित्यपरीक्षणे नित्यपरीक्षणयोः नित्यपरीक्षणेषु

समास नित्यपरीक्षण

अव्यय ॰नित्यपरीक्षणम् ॰नित्यपरीक्षणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria