Declension table of ?nityakarmānuṣṭhānakrama

Deva

MasculineSingularDualPlural
Nominativenityakarmānuṣṭhānakramaḥ nityakarmānuṣṭhānakramau nityakarmānuṣṭhānakramāḥ
Vocativenityakarmānuṣṭhānakrama nityakarmānuṣṭhānakramau nityakarmānuṣṭhānakramāḥ
Accusativenityakarmānuṣṭhānakramam nityakarmānuṣṭhānakramau nityakarmānuṣṭhānakramān
Instrumentalnityakarmānuṣṭhānakrameṇa nityakarmānuṣṭhānakramābhyām nityakarmānuṣṭhānakramaiḥ nityakarmānuṣṭhānakramebhiḥ
Dativenityakarmānuṣṭhānakramāya nityakarmānuṣṭhānakramābhyām nityakarmānuṣṭhānakramebhyaḥ
Ablativenityakarmānuṣṭhānakramāt nityakarmānuṣṭhānakramābhyām nityakarmānuṣṭhānakramebhyaḥ
Genitivenityakarmānuṣṭhānakramasya nityakarmānuṣṭhānakramayoḥ nityakarmānuṣṭhānakramāṇām
Locativenityakarmānuṣṭhānakrame nityakarmānuṣṭhānakramayoḥ nityakarmānuṣṭhānakrameṣu

Compound nityakarmānuṣṭhānakrama -

Adverb -nityakarmānuṣṭhānakramam -nityakarmānuṣṭhānakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria