सुबन्तावली ?नित्यकर्मानुष्ठानक्रम

Roma

पुमान्एकद्विबहु
प्रथमानित्यकर्मानुष्ठानक्रमः नित्यकर्मानुष्ठानक्रमौ नित्यकर्मानुष्ठानक्रमाः
सम्बोधनम्नित्यकर्मानुष्ठानक्रम नित्यकर्मानुष्ठानक्रमौ नित्यकर्मानुष्ठानक्रमाः
द्वितीयानित्यकर्मानुष्ठानक्रमम् नित्यकर्मानुष्ठानक्रमौ नित्यकर्मानुष्ठानक्रमान्
तृतीयानित्यकर्मानुष्ठानक्रमेण नित्यकर्मानुष्ठानक्रमाभ्याम् नित्यकर्मानुष्ठानक्रमैः नित्यकर्मानुष्ठानक्रमेभिः
चतुर्थीनित्यकर्मानुष्ठानक्रमाय नित्यकर्मानुष्ठानक्रमाभ्याम् नित्यकर्मानुष्ठानक्रमेभ्यः
पञ्चमीनित्यकर्मानुष्ठानक्रमात् नित्यकर्मानुष्ठानक्रमाभ्याम् नित्यकर्मानुष्ठानक्रमेभ्यः
षष्ठीनित्यकर्मानुष्ठानक्रमस्य नित्यकर्मानुष्ठानक्रमयोः नित्यकर्मानुष्ठानक्रमाणाम्
सप्तमीनित्यकर्मानुष्ठानक्रमे नित्यकर्मानुष्ठानक्रमयोः नित्यकर्मानुष्ठानक्रमेषु

समास नित्यकर्मानुष्ठानक्रम

अव्यय ॰नित्यकर्मानुष्ठानक्रमम् ॰नित्यकर्मानुष्ठानक्रमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria