Declension table of ?nityahomaprāyaścitta

Deva

NeuterSingularDualPlural
Nominativenityahomaprāyaścittam nityahomaprāyaścitte nityahomaprāyaścittāni
Vocativenityahomaprāyaścitta nityahomaprāyaścitte nityahomaprāyaścittāni
Accusativenityahomaprāyaścittam nityahomaprāyaścitte nityahomaprāyaścittāni
Instrumentalnityahomaprāyaścittena nityahomaprāyaścittābhyām nityahomaprāyaścittaiḥ
Dativenityahomaprāyaścittāya nityahomaprāyaścittābhyām nityahomaprāyaścittebhyaḥ
Ablativenityahomaprāyaścittāt nityahomaprāyaścittābhyām nityahomaprāyaścittebhyaḥ
Genitivenityahomaprāyaścittasya nityahomaprāyaścittayoḥ nityahomaprāyaścittānām
Locativenityahomaprāyaścitte nityahomaprāyaścittayoḥ nityahomaprāyaścitteṣu

Compound nityahomaprāyaścitta -

Adverb -nityahomaprāyaścittam -nityahomaprāyaścittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria