सुबन्तावली ?नित्यहोमप्रायश्चित्त

Roma

नपुंसकम्एकद्विबहु
प्रथमानित्यहोमप्रायश्चित्तम् नित्यहोमप्रायश्चित्ते नित्यहोमप्रायश्चित्तानि
सम्बोधनम्नित्यहोमप्रायश्चित्त नित्यहोमप्रायश्चित्ते नित्यहोमप्रायश्चित्तानि
द्वितीयानित्यहोमप्रायश्चित्तम् नित्यहोमप्रायश्चित्ते नित्यहोमप्रायश्चित्तानि
तृतीयानित्यहोमप्रायश्चित्तेन नित्यहोमप्रायश्चित्ताभ्याम् नित्यहोमप्रायश्चित्तैः
चतुर्थीनित्यहोमप्रायश्चित्ताय नित्यहोमप्रायश्चित्ताभ्याम् नित्यहोमप्रायश्चित्तेभ्यः
पञ्चमीनित्यहोमप्रायश्चित्तात् नित्यहोमप्रायश्चित्ताभ्याम् नित्यहोमप्रायश्चित्तेभ्यः
षष्ठीनित्यहोमप्रायश्चित्तस्य नित्यहोमप्रायश्चित्तयोः नित्यहोमप्रायश्चित्तानाम्
सप्तमीनित्यहोमप्रायश्चित्ते नित्यहोमप्रायश्चित्तयोः नित्यहोमप्रायश्चित्तेषु

समास नित्यहोमप्रायश्चित्त

अव्यय ॰नित्यहोमप्रायश्चित्तम् ॰नित्यहोमप्रायश्चित्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria