Declension table of ?nityagati

Deva

MasculineSingularDualPlural
Nominativenityagatiḥ nityagatī nityagatayaḥ
Vocativenityagate nityagatī nityagatayaḥ
Accusativenityagatim nityagatī nityagatīn
Instrumentalnityagatinā nityagatibhyām nityagatibhiḥ
Dativenityagataye nityagatibhyām nityagatibhyaḥ
Ablativenityagateḥ nityagatibhyām nityagatibhyaḥ
Genitivenityagateḥ nityagatyoḥ nityagatīnām
Locativenityagatau nityagatyoḥ nityagatiṣu

Compound nityagati -

Adverb -nityagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria