सुबन्तावली ?नित्यगति

Roma

पुमान्एकद्विबहु
प्रथमानित्यगतिः नित्यगती नित्यगतयः
सम्बोधनम्नित्यगते नित्यगती नित्यगतयः
द्वितीयानित्यगतिम् नित्यगती नित्यगतीन्
तृतीयानित्यगतिना नित्यगतिभ्याम् नित्यगतिभिः
चतुर्थीनित्यगतये नित्यगतिभ्याम् नित्यगतिभ्यः
पञ्चमीनित्यगतेः नित्यगतिभ्याम् नित्यगतिभ्यः
षष्ठीनित्यगतेः नित्यगत्योः नित्यगतीनाम्
सप्तमीनित्यगतौ नित्यगत्योः नित्यगतिषु

समास नित्यगति

अव्यय ॰नित्यगति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria