Declension table of ?nityānuṣṭhānapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativenityānuṣṭhānapūjāpaddhatiḥ nityānuṣṭhānapūjāpaddhatī nityānuṣṭhānapūjāpaddhatayaḥ
Vocativenityānuṣṭhānapūjāpaddhate nityānuṣṭhānapūjāpaddhatī nityānuṣṭhānapūjāpaddhatayaḥ
Accusativenityānuṣṭhānapūjāpaddhatim nityānuṣṭhānapūjāpaddhatī nityānuṣṭhānapūjāpaddhatīḥ
Instrumentalnityānuṣṭhānapūjāpaddhatyā nityānuṣṭhānapūjāpaddhatibhyām nityānuṣṭhānapūjāpaddhatibhiḥ
Dativenityānuṣṭhānapūjāpaddhatyai nityānuṣṭhānapūjāpaddhataye nityānuṣṭhānapūjāpaddhatibhyām nityānuṣṭhānapūjāpaddhatibhyaḥ
Ablativenityānuṣṭhānapūjāpaddhatyāḥ nityānuṣṭhānapūjāpaddhateḥ nityānuṣṭhānapūjāpaddhatibhyām nityānuṣṭhānapūjāpaddhatibhyaḥ
Genitivenityānuṣṭhānapūjāpaddhatyāḥ nityānuṣṭhānapūjāpaddhateḥ nityānuṣṭhānapūjāpaddhatyoḥ nityānuṣṭhānapūjāpaddhatīnām
Locativenityānuṣṭhānapūjāpaddhatyām nityānuṣṭhānapūjāpaddhatau nityānuṣṭhānapūjāpaddhatyoḥ nityānuṣṭhānapūjāpaddhatiṣu

Compound nityānuṣṭhānapūjāpaddhati -

Adverb -nityānuṣṭhānapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria