सुबन्तावली ?नित्यानुष्ठानपूजापद्धति

Roma

स्त्रीएकद्विबहु
प्रथमानित्यानुष्ठानपूजापद्धतिः नित्यानुष्ठानपूजापद्धती नित्यानुष्ठानपूजापद्धतयः
सम्बोधनम्नित्यानुष्ठानपूजापद्धते नित्यानुष्ठानपूजापद्धती नित्यानुष्ठानपूजापद्धतयः
द्वितीयानित्यानुष्ठानपूजापद्धतिम् नित्यानुष्ठानपूजापद्धती नित्यानुष्ठानपूजापद्धतीः
तृतीयानित्यानुष्ठानपूजापद्धत्या नित्यानुष्ठानपूजापद्धतिभ्याम् नित्यानुष्ठानपूजापद्धतिभिः
चतुर्थीनित्यानुष्ठानपूजापद्धत्यै नित्यानुष्ठानपूजापद्धतये नित्यानुष्ठानपूजापद्धतिभ्याम् नित्यानुष्ठानपूजापद्धतिभ्यः
पञ्चमीनित्यानुष्ठानपूजापद्धत्याः नित्यानुष्ठानपूजापद्धतेः नित्यानुष्ठानपूजापद्धतिभ्याम् नित्यानुष्ठानपूजापद्धतिभ्यः
षष्ठीनित्यानुष्ठानपूजापद्धत्याः नित्यानुष्ठानपूजापद्धतेः नित्यानुष्ठानपूजापद्धत्योः नित्यानुष्ठानपूजापद्धतीनाम्
सप्तमीनित्यानुष्ठानपूजापद्धत्याम् नित्यानुष्ठानपूजापद्धतौ नित्यानुष्ठानपूजापद्धत्योः नित्यानुष्ठानपूजापद्धतिषु

समास नित्यानुष्ठानपूजापद्धति

अव्यय ॰नित्यानुष्ठानपूजापद्धति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria