Declension table of ?nitambavatā

Deva

FeminineSingularDualPlural
Nominativenitambavatā nitambavate nitambavatāḥ
Vocativenitambavate nitambavate nitambavatāḥ
Accusativenitambavatām nitambavate nitambavatāḥ
Instrumentalnitambavatayā nitambavatābhyām nitambavatābhiḥ
Dativenitambavatāyai nitambavatābhyām nitambavatābhyaḥ
Ablativenitambavatāyāḥ nitambavatābhyām nitambavatābhyaḥ
Genitivenitambavatāyāḥ nitambavatayoḥ nitambavatānām
Locativenitambavatāyām nitambavatayoḥ nitambavatāsu

Adverb -nitambavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria