सुबन्तावली ?नितम्बवता

Roma

स्त्रीएकद्विबहु
प्रथमानितम्बवता नितम्बवते नितम्बवताः
सम्बोधनम्नितम्बवते नितम्बवते नितम्बवताः
द्वितीयानितम्बवताम् नितम्बवते नितम्बवताः
तृतीयानितम्बवतया नितम्बवताभ्याम् नितम्बवताभिः
चतुर्थीनितम्बवतायै नितम्बवताभ्याम् नितम्बवताभ्यः
पञ्चमीनितम्बवतायाः नितम्बवताभ्याम् नितम्बवताभ्यः
षष्ठीनितम्बवतायाः नितम्बवतयोः नितम्बवतानाम्
सप्तमीनितम्बवतायाम् नितम्बवतयोः नितम्बवतासु

अव्यय ॰नितम्बवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria