Declension table of ?nitambamayī

Deva

FeminineSingularDualPlural
Nominativenitambamayī nitambamayyau nitambamayyaḥ
Vocativenitambamayi nitambamayyau nitambamayyaḥ
Accusativenitambamayīm nitambamayyau nitambamayīḥ
Instrumentalnitambamayyā nitambamayībhyām nitambamayībhiḥ
Dativenitambamayyai nitambamayībhyām nitambamayībhyaḥ
Ablativenitambamayyāḥ nitambamayībhyām nitambamayībhyaḥ
Genitivenitambamayyāḥ nitambamayyoḥ nitambamayīnām
Locativenitambamayyām nitambamayyoḥ nitambamayīṣu

Compound nitambamayi - nitambamayī -

Adverb -nitambamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria