सुबन्तावली ?नितम्बमयी

Roma

स्त्रीएकद्विबहु
प्रथमानितम्बमयी नितम्बमय्यौ नितम्बमय्यः
सम्बोधनम्नितम्बमयि नितम्बमय्यौ नितम्बमय्यः
द्वितीयानितम्बमयीम् नितम्बमय्यौ नितम्बमयीः
तृतीयानितम्बमय्या नितम्बमयीभ्याम् नितम्बमयीभिः
चतुर्थीनितम्बमय्यै नितम्बमयीभ्याम् नितम्बमयीभ्यः
पञ्चमीनितम्बमय्याः नितम्बमयीभ्याम् नितम्बमयीभ्यः
षष्ठीनितम्बमय्याः नितम्बमय्योः नितम्बमयीनाम्
सप्तमीनितम्बमय्याम् नितम्बमय्योः नितम्बमयीषु

समास नितम्बमयि नितम्बमयी

अव्यय ॰नितम्बमयि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria