Declension table of nisvana

Deva

MasculineSingularDualPlural
Nominativenisvanaḥ nisvanau nisvanāḥ
Vocativenisvana nisvanau nisvanāḥ
Accusativenisvanam nisvanau nisvanān
Instrumentalnisvanena nisvanābhyām nisvanaiḥ
Dativenisvanāya nisvanābhyām nisvanebhyaḥ
Ablativenisvanāt nisvanābhyām nisvanebhyaḥ
Genitivenisvanasya nisvanayoḥ nisvanānām
Locativenisvane nisvanayoḥ nisvaneṣu

Compound nisvana -

Adverb -nisvanam -nisvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria