सुबन्तावली निस्वन

Roma

पुमान्एकद्विबहु
प्रथमानिस्वनः निस्वनौ निस्वनाः
सम्बोधनम्निस्वन निस्वनौ निस्वनाः
द्वितीयानिस्वनम् निस्वनौ निस्वनान्
तृतीयानिस्वनेन निस्वनाभ्याम् निस्वनैः
चतुर्थीनिस्वनाय निस्वनाभ्याम् निस्वनेभ्यः
पञ्चमीनिस्वनात् निस्वनाभ्याम् निस्वनेभ्यः
षष्ठीनिस्वनस्य निस्वनयोः निस्वनानाम्
सप्तमीनिस्वने निस्वनयोः निस्वनेषु

समास निस्वन

अव्यय ॰निस्वनम् ॰निस्वनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria