Declension table of ?nisargaśālīna

Deva

MasculineSingularDualPlural
Nominativenisargaśālīnaḥ nisargaśālīnau nisargaśālīnāḥ
Vocativenisargaśālīna nisargaśālīnau nisargaśālīnāḥ
Accusativenisargaśālīnam nisargaśālīnau nisargaśālīnān
Instrumentalnisargaśālīnena nisargaśālīnābhyām nisargaśālīnaiḥ nisargaśālīnebhiḥ
Dativenisargaśālīnāya nisargaśālīnābhyām nisargaśālīnebhyaḥ
Ablativenisargaśālīnāt nisargaśālīnābhyām nisargaśālīnebhyaḥ
Genitivenisargaśālīnasya nisargaśālīnayoḥ nisargaśālīnānām
Locativenisargaśālīne nisargaśālīnayoḥ nisargaśālīneṣu

Compound nisargaśālīna -

Adverb -nisargaśālīnam -nisargaśālīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria