सुबन्तावली ?निसर्गशालीन

Roma

पुमान्एकद्विबहु
प्रथमानिसर्गशालीनः निसर्गशालीनौ निसर्गशालीनाः
सम्बोधनम्निसर्गशालीन निसर्गशालीनौ निसर्गशालीनाः
द्वितीयानिसर्गशालीनम् निसर्गशालीनौ निसर्गशालीनान्
तृतीयानिसर्गशालीनेन निसर्गशालीनाभ्याम् निसर्गशालीनैः निसर्गशालीनेभिः
चतुर्थीनिसर्गशालीनाय निसर्गशालीनाभ्याम् निसर्गशालीनेभ्यः
पञ्चमीनिसर्गशालीनात् निसर्गशालीनाभ्याम् निसर्गशालीनेभ्यः
षष्ठीनिसर्गशालीनस्य निसर्गशालीनयोः निसर्गशालीनानाम्
सप्तमीनिसर्गशालीने निसर्गशालीनयोः निसर्गशालीनेषु

समास निसर्गशालीन

अव्यय ॰निसर्गशालीनम् ॰निसर्गशालीनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria