Declension table of ?nisarganipuṇa

Deva

MasculineSingularDualPlural
Nominativenisarganipuṇaḥ nisarganipuṇau nisarganipuṇāḥ
Vocativenisarganipuṇa nisarganipuṇau nisarganipuṇāḥ
Accusativenisarganipuṇam nisarganipuṇau nisarganipuṇān
Instrumentalnisarganipuṇena nisarganipuṇābhyām nisarganipuṇaiḥ nisarganipuṇebhiḥ
Dativenisarganipuṇāya nisarganipuṇābhyām nisarganipuṇebhyaḥ
Ablativenisarganipuṇāt nisarganipuṇābhyām nisarganipuṇebhyaḥ
Genitivenisarganipuṇasya nisarganipuṇayoḥ nisarganipuṇānām
Locativenisarganipuṇe nisarganipuṇayoḥ nisarganipuṇeṣu

Compound nisarganipuṇa -

Adverb -nisarganipuṇam -nisarganipuṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria