सुबन्तावली ?निसर्गनिपुण

Roma

पुमान्एकद्विबहु
प्रथमानिसर्गनिपुणः निसर्गनिपुणौ निसर्गनिपुणाः
सम्बोधनम्निसर्गनिपुण निसर्गनिपुणौ निसर्गनिपुणाः
द्वितीयानिसर्गनिपुणम् निसर्गनिपुणौ निसर्गनिपुणान्
तृतीयानिसर्गनिपुणेन निसर्गनिपुणाभ्याम् निसर्गनिपुणैः निसर्गनिपुणेभिः
चतुर्थीनिसर्गनिपुणाय निसर्गनिपुणाभ्याम् निसर्गनिपुणेभ्यः
पञ्चमीनिसर्गनिपुणात् निसर्गनिपुणाभ्याम् निसर्गनिपुणेभ्यः
षष्ठीनिसर्गनिपुणस्य निसर्गनिपुणयोः निसर्गनिपुणानाम्
सप्तमीनिसर्गनिपुणे निसर्गनिपुणयोः निसर्गनिपुणेषु

समास निसर्गनिपुण

अव्यय ॰निसर्गनिपुणम् ॰निसर्गनिपुणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria