Declension table of niryūtha

Deva

MasculineSingularDualPlural
Nominativeniryūthaḥ niryūthau niryūthāḥ
Vocativeniryūtha niryūthau niryūthāḥ
Accusativeniryūtham niryūthau niryūthān
Instrumentalniryūthena niryūthābhyām niryūthaiḥ niryūthebhiḥ
Dativeniryūthāya niryūthābhyām niryūthebhyaḥ
Ablativeniryūthāt niryūthābhyām niryūthebhyaḥ
Genitiveniryūthasya niryūthayoḥ niryūthānām
Locativeniryūthe niryūthayoḥ niryūtheṣu

Compound niryūtha -

Adverb -niryūtham -niryūthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria