Declension table of nirvyūḍha

Deva

MasculineSingularDualPlural
Nominativenirvyūḍhaḥ nirvyūḍhau nirvyūḍhāḥ
Vocativenirvyūḍha nirvyūḍhau nirvyūḍhāḥ
Accusativenirvyūḍham nirvyūḍhau nirvyūḍhān
Instrumentalnirvyūḍhena nirvyūḍhābhyām nirvyūḍhaiḥ nirvyūḍhebhiḥ
Dativenirvyūḍhāya nirvyūḍhābhyām nirvyūḍhebhyaḥ
Ablativenirvyūḍhāt nirvyūḍhābhyām nirvyūḍhebhyaḥ
Genitivenirvyūḍhasya nirvyūḍhayoḥ nirvyūḍhānām
Locativenirvyūḍhe nirvyūḍhayoḥ nirvyūḍheṣu

Compound nirvyūḍha -

Adverb -nirvyūḍham -nirvyūḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria