Declension table of ?nirvyāpāra

Deva

MasculineSingularDualPlural
Nominativenirvyāpāraḥ nirvyāpārau nirvyāpārāḥ
Vocativenirvyāpāra nirvyāpārau nirvyāpārāḥ
Accusativenirvyāpāram nirvyāpārau nirvyāpārān
Instrumentalnirvyāpāreṇa nirvyāpārābhyām nirvyāpāraiḥ nirvyāpārebhiḥ
Dativenirvyāpārāya nirvyāpārābhyām nirvyāpārebhyaḥ
Ablativenirvyāpārāt nirvyāpārābhyām nirvyāpārebhyaḥ
Genitivenirvyāpārasya nirvyāpārayoḥ nirvyāpārāṇām
Locativenirvyāpāre nirvyāpārayoḥ nirvyāpāreṣu

Compound nirvyāpāra -

Adverb -nirvyāpāram -nirvyāpārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria