सुबन्तावली ?निर्व्यापार

Roma

पुमान्एकद्विबहु
प्रथमानिर्व्यापारः निर्व्यापारौ निर्व्यापाराः
सम्बोधनम्निर्व्यापार निर्व्यापारौ निर्व्यापाराः
द्वितीयानिर्व्यापारम् निर्व्यापारौ निर्व्यापारान्
तृतीयानिर्व्यापारेण निर्व्यापाराभ्याम् निर्व्यापारैः निर्व्यापारेभिः
चतुर्थीनिर्व्यापाराय निर्व्यापाराभ्याम् निर्व्यापारेभ्यः
पञ्चमीनिर्व्यापारात् निर्व्यापाराभ्याम् निर्व्यापारेभ्यः
षष्ठीनिर्व्यापारस्य निर्व्यापारयोः निर्व्यापाराणाम्
सप्तमीनिर्व्यापारे निर्व्यापारयोः निर्व्यापारेषु

समास निर्व्यापार

अव्यय ॰निर्व्यापारम् ॰निर्व्यापारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria