Declension table of nirvindhyā

Deva

FeminineSingularDualPlural
Nominativenirvindhyā nirvindhye nirvindhyāḥ
Vocativenirvindhye nirvindhye nirvindhyāḥ
Accusativenirvindhyām nirvindhye nirvindhyāḥ
Instrumentalnirvindhyayā nirvindhyābhyām nirvindhyābhiḥ
Dativenirvindhyāyai nirvindhyābhyām nirvindhyābhyaḥ
Ablativenirvindhyāyāḥ nirvindhyābhyām nirvindhyābhyaḥ
Genitivenirvindhyāyāḥ nirvindhyayoḥ nirvindhyānām
Locativenirvindhyāyām nirvindhyayoḥ nirvindhyāsu

Adverb -nirvindhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria