Declension table of ?nirviceṣṭa

Deva

MasculineSingularDualPlural
Nominativenirviceṣṭaḥ nirviceṣṭau nirviceṣṭāḥ
Vocativenirviceṣṭa nirviceṣṭau nirviceṣṭāḥ
Accusativenirviceṣṭam nirviceṣṭau nirviceṣṭān
Instrumentalnirviceṣṭena nirviceṣṭābhyām nirviceṣṭaiḥ nirviceṣṭebhiḥ
Dativenirviceṣṭāya nirviceṣṭābhyām nirviceṣṭebhyaḥ
Ablativenirviceṣṭāt nirviceṣṭābhyām nirviceṣṭebhyaḥ
Genitivenirviceṣṭasya nirviceṣṭayoḥ nirviceṣṭānām
Locativenirviceṣṭe nirviceṣṭayoḥ nirviceṣṭeṣu

Compound nirviceṣṭa -

Adverb -nirviceṣṭam -nirviceṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria