सुबन्तावली ?निर्विचेष्ट

Roma

पुमान्एकद्विबहु
प्रथमानिर्विचेष्टः निर्विचेष्टौ निर्विचेष्टाः
सम्बोधनम्निर्विचेष्ट निर्विचेष्टौ निर्विचेष्टाः
द्वितीयानिर्विचेष्टम् निर्विचेष्टौ निर्विचेष्टान्
तृतीयानिर्विचेष्टेन निर्विचेष्टाभ्याम् निर्विचेष्टैः निर्विचेष्टेभिः
चतुर्थीनिर्विचेष्टाय निर्विचेष्टाभ्याम् निर्विचेष्टेभ्यः
पञ्चमीनिर्विचेष्टात् निर्विचेष्टाभ्याम् निर्विचेष्टेभ्यः
षष्ठीनिर्विचेष्टस्य निर्विचेष्टयोः निर्विचेष्टानाम्
सप्तमीनिर्विचेष्टे निर्विचेष्टयोः निर्विचेष्टेषु

समास निर्विचेष्ट

अव्यय ॰निर्विचेष्टम् ॰निर्विचेष्टात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria