Declension table of nirviṣa

Deva

MasculineSingularDualPlural
Nominativenirviṣaḥ nirviṣau nirviṣāḥ
Vocativenirviṣa nirviṣau nirviṣāḥ
Accusativenirviṣam nirviṣau nirviṣān
Instrumentalnirviṣeṇa nirviṣābhyām nirviṣaiḥ nirviṣebhiḥ
Dativenirviṣāya nirviṣābhyām nirviṣebhyaḥ
Ablativenirviṣāt nirviṣābhyām nirviṣebhyaḥ
Genitivenirviṣasya nirviṣayoḥ nirviṣāṇām
Locativenirviṣe nirviṣayoḥ nirviṣeṣu

Compound nirviṣa -

Adverb -nirviṣam -nirviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria