Declension table of nirvartya

Deva

NeuterSingularDualPlural
Nominativenirvartyam nirvartye nirvartyāni
Vocativenirvartya nirvartye nirvartyāni
Accusativenirvartyam nirvartye nirvartyāni
Instrumentalnirvartyena nirvartyābhyām nirvartyaiḥ
Dativenirvartyāya nirvartyābhyām nirvartyebhyaḥ
Ablativenirvartyāt nirvartyābhyām nirvartyebhyaḥ
Genitivenirvartyasya nirvartyayoḥ nirvartyānām
Locativenirvartye nirvartyayoḥ nirvartyeṣu

Compound nirvartya -

Adverb -nirvartyam -nirvartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria