Declension table of nirvartya

Deva

MasculineSingularDualPlural
Nominativenirvartyaḥ nirvartyau nirvartyāḥ
Vocativenirvartya nirvartyau nirvartyāḥ
Accusativenirvartyam nirvartyau nirvartyān
Instrumentalnirvartyena nirvartyābhyām nirvartyaiḥ nirvartyebhiḥ
Dativenirvartyāya nirvartyābhyām nirvartyebhyaḥ
Ablativenirvartyāt nirvartyābhyām nirvartyebhyaḥ
Genitivenirvartyasya nirvartyayoḥ nirvartyānām
Locativenirvartye nirvartyayoḥ nirvartyeṣu

Compound nirvartya -

Adverb -nirvartyam -nirvartyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria